Good morning _प्रातःस्मरणीय श्लोक प्रातःकाल जरूर पढे

0


 प्रातःस्मरणीय 

प्रातःस्मरणीय श्लोक गणेशस्मरण प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ ' 

अनाथक बन्धु , सिन्दूरसे शोभायमान दोनों गण्डस्थलवाले , प्रबल विघ्नका नाश करने में समर्थ एवं इन्द्रादि देवोंसे नमस्कृत श्रीगणेशका मैं प्रातःकाल स्मरण करता हूँ । '

 विष्णुस्मरण प्रातः स्मरामि भवभीतिमहार्तिनाश नारायणं गरुडवाहनमब्जनाभम् । ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ 

' संसारके भयरूपी महान् दुःखको नष्ट करनेवाले , ग्राहसे गजराजको मुक्त करनेवाले , चक्रधारी एवं नवीन कमलदलके समान नेत्रवाले , पद्मनाभ गरुडवाहन भगवान् श्रीनारायणका में प्रातःकाल स्मरण करता हूँ । '

                          शिवस्मरण

 प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् । • खट्वाङ्गशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् 11

 ' संसारके भयको नष्ट करनेवाले , देवेश , गङ्गाधर , वृषभवाहन , पार्वतीपति , हाथमें खट्वाङ्ग एवं त्रिशूल लिये और संसाररूपी रोगका नाश करनेके लिये अद्वितीय औषध - स्वरूप , अभय एवं वरद मुद्रायुक्त हस्तवाले भगवान् शिवका मैं प्रातःकाल स्मरण करता हूँ । ' 

प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रनवन्मकरकुण्डलहारभूषाम् दिव्यायुधोर्जितसुनीलसहस्रहस्तां रक्तोत्पलाभचरणां भवर्ती परेशाम् ॥

 ' शरत्कालीन चन्द्रमाके समान उज्ज्वल आभावाली , उत्तम रत्नोंसे जटित मकरकुण्डलों तथा हारोंसे सुशोभित , दिव्यायुधोंसे दीप्त सुन्दर नीले हजारों हाथोंवाली , लाल कमलकी आभायुक्त चरणोंवाली भगवती दुर्गा देवीका मैं प्रातःकाल स्मरण करता हूँ ।

 सूर्यस्मरण 

 प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि । सामानि यस्य किरणाः प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ' सूर्यका वह प्रशस्त रूप जिसका मण्डल ऋग्वेद , कलेवर यजुर्वेद तथा किरणें सामवेद हैं । जो सृष्टि आदिके कारण हैं , ब्रह्मा और शिवके स्मरण करता हूँ । स्वरूप हैं तथा जिनका रूप अचिन्त्य और अलक्ष्य है , प्रातःकाल मैं उनका त्रिदेवोंके साथ स्मरण करता हुं ।

             नवग्रहस्मरण 

ब्रह्मा मुरारित्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्र : शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥'

 ब्रह्मा , विष्णु , शिव , सूर्य , चन्द्रमा , मङ्गल , बुध , बृहस्पति , शुक्र , शनि , राहु और केतु -- ये सभी मेरे प्रातःकालको मङ्गलमय करें ।

भृगुर्वसिष्ठः क्रतुरङ्ग मनुः पुलस्त्यः पुलहश्च गौतमः । रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥

' भृगु , वसिष्ठ , क्रतु , अङ्गिरा , मनु , पुलस्त्य , पुलह , गौतम , रैभ्य , मरीचि , च्यवन और दक्ष - ये समस्त मुनिगण मेरे प्रातःकालको मङ्गलमय करें । 

" सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च । सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ॥ सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त । भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥

  ' सनत्कुमार , सनक , सनन्दन , सनातन , आसुरि और पिङ्गल – ये ऋषिगण , षड्ज , ऋषभ , गान्धार , मध्यम , पञ्चम , धैवत तथा निषाद - ये सप्त स्वर अतल , वितल , सुतल , तलातल , महातल , रसातल तथा पाताल – ये सात अधोलोक सभी मेरे प्रातः कालको मङ्गलमय करें । सातों समुद्र , सातों कुलपर्वत , सप्तर्षिगण , सातों वन तथा सातों द्वीप , भूर्लोक , भुवर्लोक आदि सातों लोक सभी मेरे प्रातःकालको मङ्गलमय करें ।

 '                   प्रकृतिस्मरण

 पृथ्वी सगन्धा सरसास्तथापः नभः स्पर्शी च वायुर्ज्वलितं च तेजः । सशब्द महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम् ॥

  ' गन्धयुक्त पृथ्वी , रसयुक्त जल , स्पर्शयुक्त वायु , प्रज्वलित तेज , शब्दसहित आकाश एवं महत्तत्त्व – ये सभी मेरे प्रातः कालको मङ्गलमय करें । 

इत्थं प्रभाते परमं पवित्रं पठेत् स्मरेद्वा शृणुयाच्च भक्त्या । दुःस्वप्ननाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ॥ 

 इस प्रकार उपर्युक्त इन प्रातःस्मरणीय परम पवित्र श्लोकोंका जो मनुष्य भक्तिपूर्वक प्रातःकाल पाठ करता है , स्मरण करता है अथवा सुनता है , भगवद्दयासे उसके दुःस्वप्नका नाश हो जाता है और उसका प्रभात मङ्गलमय होता है । '

 पुण्यश्लोकोंका स्मरण पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः । पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः ॥

 अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ ( पद्मपु ० ५१  )सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् । जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः ॥ 

( आचारेन्दु , पृ ० २२ ) कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षे : कीर्तनं कलिनाशनम् ॥

  प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीषशुकशौनक भीष्मदाल्भ्यान् रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन् पुण्यानिमान् परमभागवतान् नमामि ॥ धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन । शत्रुर्विनश्यति धनंजयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः ॥ अनेकजन्मकृतं पापं वाराणस्यां भैरवो देवः संसारभयनाशनः । विनश्यति ॥ वाराणस्यां पूर्वभागे व्यासो नारायणः स्वयम् । तस्य स्मरणमात्रेण अज्ञानी ज्ञानवान् भवेत् ॥ वाराणस्यां पश्चिमे भागे भीमचण्डी महासती । तस्याः स्मरणमात्रेण सर्वदा विजयी भवेत् ॥ वाराणस्यामुत्तरे भागे सुमन्तुर्नाम वै द्विजः । तस्य स्मरणमात्रेण निर्धनो धनवान् भवेत् ॥ वाराणस्यां दक्षिणे भागे कुक्कुटो नाम ब्राह्मणः । तस्य स्मरणमात्रेण दुःस्वप्नः सुस्वप्नो भवेत् ॥

 उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् । प्रातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा ॥ 

सोमनाथो वैद्यनाथो धन्वन्तरिरथाश्विनौ । पञ्चैतान् यः स्मरेन्नित्यं व्याधिस्तस्य न जायते ॥

 कपिला कालियोऽनन्तो वासुकिस्तक्षकस्तथा । पञ्चैतान् स्मरतो नित्यं विषबाधा न जायते ॥ 

हरं हरि हरिश्चन्द्रं हनूमन्तं हलायुधम् । पञ्चकं वै स्मरेन्नित्यं घोरसंकटनाशनम् ॥ 

आदित्यश्च उपेन्द्रश्च चक्रपाणिर्महेश्वरः । दण्डपाणिः प्रतापी स्यात् क्षुत्तृड्बाधा न बाधते ॥

 वसुर्वरुपासोमौ च सरस्वती च सागरः । पञ्चैतान् संस्मरेद् यस्तु तृषा तस्य न बाधते ॥ 

सनत्कुमारदेवर्षिशुकभीष्मप्लवङ्गमाः पञ्चैतान् स्मरतो नित्यं कामस्तस्य न बाधते ॥

 रामलक्ष्मणौ सीता च सुग्रीवो हनुमान् कपिः । पञ्चैतान् स्मरतो नित्यं महाबाधा प्रमुच्यते ॥

 विश्वेशं माधवं दुण्ढिं दण्डपाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥

  महर्षिर्भगवान् व्यासः कृत्वेमां संहितां पुरा । श्लोकैश्चतुर्भिर्धर्मात्मा मातापितृसहस्त्राणि पुत्रमध्यापयच्छुकम् ॥ पुत्रदासशतानि च । संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ 

 हर्षस्थानसहस्त्राणि भयस्थानशतानि दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥

 ऊर्ध्वबाहुर्विरोग्येष न च कश्चिच्छृणोति मे धमदिर्थश्व कामश्च स किमर्थन सेव्यते ॥ 

न जातु कामान्न भयान्न लोभाद् धर्म त्यजेज्जीवितस्यापि हेतोः । धर्मो नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥

 भारतसावित्रीं प्रातरुत्थाय यः पठेत् 1 भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥

  सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥ केदार हिमवत्पृष्ठे डाकिन्यां भीमशङ्करम् । वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥ वैद्यनाथं चिताभूमौ नागेशं  दारूक वने सेतुबन्धे  च रामेशं घुश्मशं च शिवालये।। द्वादशैतानि  नामानि प्रातरुत्थाय य:पठेत्। सर्व पाप विनि र मुक्तः सर्व सिद्धि फलो भवेत । । 




निक कृत्य - सूची - निर्धारण- इसी समय दिन - रातके कार्योंकी सूची तैयार कर लें । आज धर्मके कौन - कौनसे कार्य करने हैं ? धनके लिये क्या करना है ? शरीरमें कोई कष्ट तो नहीं है ? यदि है तो उसके कारण क्या हैं और उनका प्रतीकार क्या है ? १ ब्राहो मुहूर्ते बुध्येत धर्मार्थी खानुचिन्तयेत् । कायक्लेशांश्च तन्मूलान् वेदतरवार्थमेव च ॥ ( मनु ४१ ९ २ )







एक टिप्पणी भेजें

0 टिप्पणियाँ

Please Select Embedded Mode To show the Comment System.*

pub-8514171401735406
To Top